सुबन्तावली ?यथाकालप्रबोधिन्

Roma

पुमान्एकद्विबहु
प्रथमायथाकालप्रबोधी यथाकालप्रबोधिनौ यथाकालप्रबोधिनः
सम्बोधनम्यथाकालप्रबोधिन् यथाकालप्रबोधिनौ यथाकालप्रबोधिनः
द्वितीयायथाकालप्रबोधिनम् यथाकालप्रबोधिनौ यथाकालप्रबोधिनः
तृतीयायथाकालप्रबोधिना यथाकालप्रबोधिभ्याम् यथाकालप्रबोधिभिः
चतुर्थीयथाकालप्रबोधिने यथाकालप्रबोधिभ्याम् यथाकालप्रबोधिभ्यः
पञ्चमीयथाकालप्रबोधिनः यथाकालप्रबोधिभ्याम् यथाकालप्रबोधिभ्यः
षष्ठीयथाकालप्रबोधिनः यथाकालप्रबोधिनोः यथाकालप्रबोधिनाम्
सप्तमीयथाकालप्रबोधिनि यथाकालप्रबोधिनोः यथाकालप्रबोधिषु

समास यथाकालप्रबोधि

अव्यय ॰यथाकालप्रबोधि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria