Declension table of ?yathājātarūpadhara

Deva

NeuterSingularDualPlural
Nominativeyathājātarūpadharam yathājātarūpadhare yathājātarūpadharāṇi
Vocativeyathājātarūpadhara yathājātarūpadhare yathājātarūpadharāṇi
Accusativeyathājātarūpadharam yathājātarūpadhare yathājātarūpadharāṇi
Instrumentalyathājātarūpadhareṇa yathājātarūpadharābhyām yathājātarūpadharaiḥ
Dativeyathājātarūpadharāya yathājātarūpadharābhyām yathājātarūpadharebhyaḥ
Ablativeyathājātarūpadharāt yathājātarūpadharābhyām yathājātarūpadharebhyaḥ
Genitiveyathājātarūpadharasya yathājātarūpadharayoḥ yathājātarūpadharāṇām
Locativeyathājātarūpadhare yathājātarūpadharayoḥ yathājātarūpadhareṣu

Compound yathājātarūpadhara -

Adverb -yathājātarūpadharam -yathājātarūpadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria