सुबन्तावली ?यथाजातरूपधर

Roma

नपुंसकम्एकद्विबहु
प्रथमायथाजातरूपधरम् यथाजातरूपधरे यथाजातरूपधराणि
सम्बोधनम्यथाजातरूपधर यथाजातरूपधरे यथाजातरूपधराणि
द्वितीयायथाजातरूपधरम् यथाजातरूपधरे यथाजातरूपधराणि
तृतीयायथाजातरूपधरेण यथाजातरूपधराभ्याम् यथाजातरूपधरैः
चतुर्थीयथाजातरूपधराय यथाजातरूपधराभ्याम् यथाजातरूपधरेभ्यः
पञ्चमीयथाजातरूपधरात् यथाजातरूपधराभ्याम् यथाजातरूपधरेभ्यः
षष्ठीयथाजातरूपधरस्य यथाजातरूपधरयोः यथाजातरूपधराणाम्
सप्तमीयथाजातरूपधरे यथाजातरूपधरयोः यथाजातरूपधरेषु

समास यथाजातरूपधर

अव्यय ॰यथाजातरूपधरम् ॰यथाजातरूपधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria