Declension table of ?yathācintitānubhāvin

Deva

MasculineSingularDualPlural
Nominativeyathācintitānubhāvī yathācintitānubhāvinau yathācintitānubhāvinaḥ
Vocativeyathācintitānubhāvin yathācintitānubhāvinau yathācintitānubhāvinaḥ
Accusativeyathācintitānubhāvinam yathācintitānubhāvinau yathācintitānubhāvinaḥ
Instrumentalyathācintitānubhāvinā yathācintitānubhāvibhyām yathācintitānubhāvibhiḥ
Dativeyathācintitānubhāvine yathācintitānubhāvibhyām yathācintitānubhāvibhyaḥ
Ablativeyathācintitānubhāvinaḥ yathācintitānubhāvibhyām yathācintitānubhāvibhyaḥ
Genitiveyathācintitānubhāvinaḥ yathācintitānubhāvinoḥ yathācintitānubhāvinām
Locativeyathācintitānubhāvini yathācintitānubhāvinoḥ yathācintitānubhāviṣu

Compound yathācintitānubhāvi -

Adverb -yathācintitānubhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria