सुबन्तावली ?यथाचिन्तितानुभाविन्

Roma

पुमान्एकद्विबहु
प्रथमायथाचिन्तितानुभावी यथाचिन्तितानुभाविनौ यथाचिन्तितानुभाविनः
सम्बोधनम्यथाचिन्तितानुभाविन् यथाचिन्तितानुभाविनौ यथाचिन्तितानुभाविनः
द्वितीयायथाचिन्तितानुभाविनम् यथाचिन्तितानुभाविनौ यथाचिन्तितानुभाविनः
तृतीयायथाचिन्तितानुभाविना यथाचिन्तितानुभाविभ्याम् यथाचिन्तितानुभाविभिः
चतुर्थीयथाचिन्तितानुभाविने यथाचिन्तितानुभाविभ्याम् यथाचिन्तितानुभाविभ्यः
पञ्चमीयथाचिन्तितानुभाविनः यथाचिन्तितानुभाविभ्याम् यथाचिन्तितानुभाविभ्यः
षष्ठीयथाचिन्तितानुभाविनः यथाचिन्तितानुभाविनोः यथाचिन्तितानुभाविनाम्
सप्तमीयथाचिन्तितानुभाविनि यथाचिन्तितानुभाविनोः यथाचिन्तितानुभाविषु

समास यथाचिन्तितानुभावि

अव्यय ॰यथाचिन्तितानुभावि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria