Declension table of yathābhipretāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yathābhipretā | yathābhiprete | yathābhipretāḥ |
Vocative | yathābhiprete | yathābhiprete | yathābhipretāḥ |
Accusative | yathābhipretām | yathābhiprete | yathābhipretāḥ |
Instrumental | yathābhipretayā | yathābhipretābhyām | yathābhipretābhiḥ |
Dative | yathābhipretāyai | yathābhipretābhyām | yathābhipretābhyaḥ |
Ablative | yathābhipretāyāḥ | yathābhipretābhyām | yathābhipretābhyaḥ |
Genitive | yathābhipretāyāḥ | yathābhipretayoḥ | yathābhipretānām |
Locative | yathābhipretāyām | yathābhipretayoḥ | yathābhipretāsu |