सुबन्तावली यथाभिप्रेताRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | यथाभिप्रेता | यथाभिप्रेते | यथाभिप्रेताः |
सम्बोधनम् | यथाभिप्रेते | यथाभिप्रेते | यथाभिप्रेताः |
द्वितीया | यथाभिप्रेताम् | यथाभिप्रेते | यथाभिप्रेताः |
तृतीया | यथाभिप्रेतया | यथाभिप्रेताभ्याम् | यथाभिप्रेताभिः |
चतुर्थी | यथाभिप्रेतायै | यथाभिप्रेताभ्याम् | यथाभिप्रेताभ्यः |
पञ्चमी | यथाभिप्रेतायाः | यथाभिप्रेताभ्याम् | यथाभिप्रेताभ्यः |
षष्ठी | यथाभिप्रेतायाः | यथाभिप्रेतयोः | यथाभिप्रेतानाम् |
सप्तमी | यथाभिप्रेतायाम् | यथाभिप्रेतयोः | यथाभिप्रेतासु |