Declension table of ?yathābhilaṣitā

Deva

FeminineSingularDualPlural
Nominativeyathābhilaṣitā yathābhilaṣite yathābhilaṣitāḥ
Vocativeyathābhilaṣite yathābhilaṣite yathābhilaṣitāḥ
Accusativeyathābhilaṣitām yathābhilaṣite yathābhilaṣitāḥ
Instrumentalyathābhilaṣitayā yathābhilaṣitābhyām yathābhilaṣitābhiḥ
Dativeyathābhilaṣitāyai yathābhilaṣitābhyām yathābhilaṣitābhyaḥ
Ablativeyathābhilaṣitāyāḥ yathābhilaṣitābhyām yathābhilaṣitābhyaḥ
Genitiveyathābhilaṣitāyāḥ yathābhilaṣitayoḥ yathābhilaṣitānām
Locativeyathābhilaṣitāyām yathābhilaṣitayoḥ yathābhilaṣitāsu

Adverb -yathābhilaṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria