Declension table of yamunāṣṭaka

Deva

NeuterSingularDualPlural
Nominativeyamunāṣṭakam yamunāṣṭake yamunāṣṭakāni
Vocativeyamunāṣṭaka yamunāṣṭake yamunāṣṭakāni
Accusativeyamunāṣṭakam yamunāṣṭake yamunāṣṭakāni
Instrumentalyamunāṣṭakena yamunāṣṭakābhyām yamunāṣṭakaiḥ
Dativeyamunāṣṭakāya yamunāṣṭakābhyām yamunāṣṭakebhyaḥ
Ablativeyamunāṣṭakāt yamunāṣṭakābhyām yamunāṣṭakebhyaḥ
Genitiveyamunāṣṭakasya yamunāṣṭakayoḥ yamunāṣṭakānām
Locativeyamunāṣṭake yamunāṣṭakayoḥ yamunāṣṭakeṣu

Compound yamunāṣṭaka -

Adverb -yamunāṣṭakam -yamunāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria