Declension table of ?yamakaśālavana

Deva

NeuterSingularDualPlural
Nominativeyamakaśālavanam yamakaśālavane yamakaśālavanāni
Vocativeyamakaśālavana yamakaśālavane yamakaśālavanāni
Accusativeyamakaśālavanam yamakaśālavane yamakaśālavanāni
Instrumentalyamakaśālavanena yamakaśālavanābhyām yamakaśālavanaiḥ
Dativeyamakaśālavanāya yamakaśālavanābhyām yamakaśālavanebhyaḥ
Ablativeyamakaśālavanāt yamakaśālavanābhyām yamakaśālavanebhyaḥ
Genitiveyamakaśālavanasya yamakaśālavanayoḥ yamakaśālavanānām
Locativeyamakaśālavane yamakaśālavanayoḥ yamakaśālavaneṣu

Compound yamakaśālavana -

Adverb -yamakaśālavanam -yamakaśālavanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria