सुबन्तावली ?यमकशालवन

Roma

नपुंसकम्एकद्विबहु
प्रथमायमकशालवनम् यमकशालवने यमकशालवनानि
सम्बोधनम्यमकशालवन यमकशालवने यमकशालवनानि
द्वितीयायमकशालवनम् यमकशालवने यमकशालवनानि
तृतीयायमकशालवनेन यमकशालवनाभ्याम् यमकशालवनैः
चतुर्थीयमकशालवनाय यमकशालवनाभ्याम् यमकशालवनेभ्यः
पञ्चमीयमकशालवनात् यमकशालवनाभ्याम् यमकशालवनेभ्यः
षष्ठीयमकशालवनस्य यमकशालवनयोः यमकशालवनानाम्
सप्तमीयमकशालवने यमकशालवनयोः यमकशालवनेषु

समास यमकशालवन

अव्यय ॰यमकशालवनम् ॰यमकशालवनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria