Declension table of ?yamaghaṇṭa

Deva

MasculineSingularDualPlural
Nominativeyamaghaṇṭaḥ yamaghaṇṭau yamaghaṇṭāḥ
Vocativeyamaghaṇṭa yamaghaṇṭau yamaghaṇṭāḥ
Accusativeyamaghaṇṭam yamaghaṇṭau yamaghaṇṭān
Instrumentalyamaghaṇṭena yamaghaṇṭābhyām yamaghaṇṭaiḥ yamaghaṇṭebhiḥ
Dativeyamaghaṇṭāya yamaghaṇṭābhyām yamaghaṇṭebhyaḥ
Ablativeyamaghaṇṭāt yamaghaṇṭābhyām yamaghaṇṭebhyaḥ
Genitiveyamaghaṇṭasya yamaghaṇṭayoḥ yamaghaṇṭānām
Locativeyamaghaṇṭe yamaghaṇṭayoḥ yamaghaṇṭeṣu

Compound yamaghaṇṭa -

Adverb -yamaghaṇṭam -yamaghaṇṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria