सुबन्तावली ?यमघण्ट

Roma

पुमान्एकद्विबहु
प्रथमायमघण्टः यमघण्टौ यमघण्टाः
सम्बोधनम्यमघण्ट यमघण्टौ यमघण्टाः
द्वितीयायमघण्टम् यमघण्टौ यमघण्टान्
तृतीयायमघण्टेन यमघण्टाभ्याम् यमघण्टैः यमघण्टेभिः
चतुर्थीयमघण्टाय यमघण्टाभ्याम् यमघण्टेभ्यः
पञ्चमीयमघण्टात् यमघण्टाभ्याम् यमघण्टेभ्यः
षष्ठीयमघण्टस्य यमघण्टयोः यमघण्टानाम्
सप्तमीयमघण्टे यमघण्टयोः यमघण्टेषु

समास यमघण्ट

अव्यय ॰यमघण्टम् ॰यमघण्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria