Declension table of ?yajñaprāyaścittasūtra

Deva

NeuterSingularDualPlural
Nominativeyajñaprāyaścittasūtram yajñaprāyaścittasūtre yajñaprāyaścittasūtrāṇi
Vocativeyajñaprāyaścittasūtra yajñaprāyaścittasūtre yajñaprāyaścittasūtrāṇi
Accusativeyajñaprāyaścittasūtram yajñaprāyaścittasūtre yajñaprāyaścittasūtrāṇi
Instrumentalyajñaprāyaścittasūtreṇa yajñaprāyaścittasūtrābhyām yajñaprāyaścittasūtraiḥ
Dativeyajñaprāyaścittasūtrāya yajñaprāyaścittasūtrābhyām yajñaprāyaścittasūtrebhyaḥ
Ablativeyajñaprāyaścittasūtrāt yajñaprāyaścittasūtrābhyām yajñaprāyaścittasūtrebhyaḥ
Genitiveyajñaprāyaścittasūtrasya yajñaprāyaścittasūtrayoḥ yajñaprāyaścittasūtrāṇām
Locativeyajñaprāyaścittasūtre yajñaprāyaścittasūtrayoḥ yajñaprāyaścittasūtreṣu

Compound yajñaprāyaścittasūtra -

Adverb -yajñaprāyaścittasūtram -yajñaprāyaścittasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria