सुबन्तावली ?यज्ञप्रायश्चित्तसूत्र

Roma

नपुंसकम्एकद्विबहु
प्रथमायज्ञप्रायश्चित्तसूत्रम् यज्ञप्रायश्चित्तसूत्रे यज्ञप्रायश्चित्तसूत्राणि
सम्बोधनम्यज्ञप्रायश्चित्तसूत्र यज्ञप्रायश्चित्तसूत्रे यज्ञप्रायश्चित्तसूत्राणि
द्वितीयायज्ञप्रायश्चित्तसूत्रम् यज्ञप्रायश्चित्तसूत्रे यज्ञप्रायश्चित्तसूत्राणि
तृतीयायज्ञप्रायश्चित्तसूत्रेण यज्ञप्रायश्चित्तसूत्राभ्याम् यज्ञप्रायश्चित्तसूत्रैः
चतुर्थीयज्ञप्रायश्चित्तसूत्राय यज्ञप्रायश्चित्तसूत्राभ्याम् यज्ञप्रायश्चित्तसूत्रेभ्यः
पञ्चमीयज्ञप्रायश्चित्तसूत्रात् यज्ञप्रायश्चित्तसूत्राभ्याम् यज्ञप्रायश्चित्तसूत्रेभ्यः
षष्ठीयज्ञप्रायश्चित्तसूत्रस्य यज्ञप्रायश्चित्तसूत्रयोः यज्ञप्रायश्चित्तसूत्राणाम्
सप्तमीयज्ञप्रायश्चित्तसूत्रे यज्ञप्रायश्चित्तसूत्रयोः यज्ञप्रायश्चित्तसूत्रेषु

समास यज्ञप्रायश्चित्तसूत्र

अव्यय ॰यज्ञप्रायश्चित्तसूत्रम् ॰यज्ञप्रायश्चित्तसूत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria