Declension table of ?yajñaphalada

Deva

MasculineSingularDualPlural
Nominativeyajñaphaladaḥ yajñaphaladau yajñaphaladāḥ
Vocativeyajñaphalada yajñaphaladau yajñaphaladāḥ
Accusativeyajñaphaladam yajñaphaladau yajñaphaladān
Instrumentalyajñaphaladena yajñaphaladābhyām yajñaphaladaiḥ yajñaphaladebhiḥ
Dativeyajñaphaladāya yajñaphaladābhyām yajñaphaladebhyaḥ
Ablativeyajñaphaladāt yajñaphaladābhyām yajñaphaladebhyaḥ
Genitiveyajñaphaladasya yajñaphaladayoḥ yajñaphaladānām
Locativeyajñaphalade yajñaphaladayoḥ yajñaphaladeṣu

Compound yajñaphalada -

Adverb -yajñaphaladam -yajñaphaladāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria