सुबन्तावली ?यज्ञफलद

Roma

पुमान्एकद्विबहु
प्रथमायज्ञफलदः यज्ञफलदौ यज्ञफलदाः
सम्बोधनम्यज्ञफलद यज्ञफलदौ यज्ञफलदाः
द्वितीयायज्ञफलदम् यज्ञफलदौ यज्ञफलदान्
तृतीयायज्ञफलदेन यज्ञफलदाभ्याम् यज्ञफलदैः यज्ञफलदेभिः
चतुर्थीयज्ञफलदाय यज्ञफलदाभ्याम् यज्ञफलदेभ्यः
पञ्चमीयज्ञफलदात् यज्ञफलदाभ्याम् यज्ञफलदेभ्यः
षष्ठीयज्ञफलदस्य यज्ञफलदयोः यज्ञफलदानाम्
सप्तमीयज्ञफलदे यज्ञफलदयोः यज्ञफलदेषु

समास यज्ञफलद

अव्यय ॰यज्ञफलदम् ॰यज्ञफलदात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria