Declension table of ?yajñapatha

Deva

MasculineSingularDualPlural
Nominativeyajñapathaḥ yajñapathau yajñapathāḥ
Vocativeyajñapatha yajñapathau yajñapathāḥ
Accusativeyajñapatham yajñapathau yajñapathān
Instrumentalyajñapathena yajñapathābhyām yajñapathaiḥ yajñapathebhiḥ
Dativeyajñapathāya yajñapathābhyām yajñapathebhyaḥ
Ablativeyajñapathāt yajñapathābhyām yajñapathebhyaḥ
Genitiveyajñapathasya yajñapathayoḥ yajñapathānām
Locativeyajñapathe yajñapathayoḥ yajñapatheṣu

Compound yajñapatha -

Adverb -yajñapatham -yajñapathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria