सुबन्तावली ?यज्ञपथ

Roma

पुमान्एकद्विबहु
प्रथमायज्ञपथः यज्ञपथौ यज्ञपथाः
सम्बोधनम्यज्ञपथ यज्ञपथौ यज्ञपथाः
द्वितीयायज्ञपथम् यज्ञपथौ यज्ञपथान्
तृतीयायज्ञपथेन यज्ञपथाभ्याम् यज्ञपथैः यज्ञपथेभिः
चतुर्थीयज्ञपथाय यज्ञपथाभ्याम् यज्ञपथेभ्यः
पञ्चमीयज्ञपथात् यज्ञपथाभ्याम् यज्ञपथेभ्यः
षष्ठीयज्ञपथस्य यज्ञपथयोः यज्ञपथानाम्
सप्तमीयज्ञपथे यज्ञपथयोः यज्ञपथेषु

समास यज्ञपथ

अव्यय ॰यज्ञपथम् ॰यज्ञपथात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria