Declension table of ?yajñadattaśarman

Deva

MasculineSingularDualPlural
Nominativeyajñadattaśarmā yajñadattaśarmāṇau yajñadattaśarmāṇaḥ
Vocativeyajñadattaśarman yajñadattaśarmāṇau yajñadattaśarmāṇaḥ
Accusativeyajñadattaśarmāṇam yajñadattaśarmāṇau yajñadattaśarmaṇaḥ
Instrumentalyajñadattaśarmaṇā yajñadattaśarmabhyām yajñadattaśarmabhiḥ
Dativeyajñadattaśarmaṇe yajñadattaśarmabhyām yajñadattaśarmabhyaḥ
Ablativeyajñadattaśarmaṇaḥ yajñadattaśarmabhyām yajñadattaśarmabhyaḥ
Genitiveyajñadattaśarmaṇaḥ yajñadattaśarmaṇoḥ yajñadattaśarmaṇām
Locativeyajñadattaśarmaṇi yajñadattaśarmaṇoḥ yajñadattaśarmasu

Compound yajñadattaśarma -

Adverb -yajñadattaśarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria