सुबन्तावली ?यज्ञदत्तशर्मन्

Roma

पुमान्एकद्विबहु
प्रथमायज्ञदत्तशर्मा यज्ञदत्तशर्माणौ यज्ञदत्तशर्माणः
सम्बोधनम्यज्ञदत्तशर्मन् यज्ञदत्तशर्माणौ यज्ञदत्तशर्माणः
द्वितीयायज्ञदत्तशर्माणम् यज्ञदत्तशर्माणौ यज्ञदत्तशर्मणः
तृतीयायज्ञदत्तशर्मणा यज्ञदत्तशर्मभ्याम् यज्ञदत्तशर्मभिः
चतुर्थीयज्ञदत्तशर्मणे यज्ञदत्तशर्मभ्याम् यज्ञदत्तशर्मभ्यः
पञ्चमीयज्ञदत्तशर्मणः यज्ञदत्तशर्मभ्याम् यज्ञदत्तशर्मभ्यः
षष्ठीयज्ञदत्तशर्मणः यज्ञदत्तशर्मणोः यज्ञदत्तशर्मणाम्
सप्तमीयज्ञदत्तशर्मणि यज्ञदत्तशर्मणोः यज्ञदत्तशर्मसु

समास यज्ञदत्तशर्म

अव्यय ॰यज्ञदत्तशर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria