Declension table of ?yajñabandhu

Deva

MasculineSingularDualPlural
Nominativeyajñabandhuḥ yajñabandhū yajñabandhavaḥ
Vocativeyajñabandho yajñabandhū yajñabandhavaḥ
Accusativeyajñabandhum yajñabandhū yajñabandhūn
Instrumentalyajñabandhunā yajñabandhubhyām yajñabandhubhiḥ
Dativeyajñabandhave yajñabandhubhyām yajñabandhubhyaḥ
Ablativeyajñabandhoḥ yajñabandhubhyām yajñabandhubhyaḥ
Genitiveyajñabandhoḥ yajñabandhvoḥ yajñabandhūnām
Locativeyajñabandhau yajñabandhvoḥ yajñabandhuṣu

Compound yajñabandhu -

Adverb -yajñabandhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria