सुबन्तावली ?यज्ञबन्धु

Roma

पुमान्एकद्विबहु
प्रथमायज्ञबन्धुः यज्ञबन्धू यज्ञबन्धवः
सम्बोधनम्यज्ञबन्धो यज्ञबन्धू यज्ञबन्धवः
द्वितीयायज्ञबन्धुम् यज्ञबन्धू यज्ञबन्धून्
तृतीयायज्ञबन्धुना यज्ञबन्धुभ्याम् यज्ञबन्धुभिः
चतुर्थीयज्ञबन्धवे यज्ञबन्धुभ्याम् यज्ञबन्धुभ्यः
पञ्चमीयज्ञबन्धोः यज्ञबन्धुभ्याम् यज्ञबन्धुभ्यः
षष्ठीयज्ञबन्धोः यज्ञबन्ध्वोः यज्ञबन्धूनाम्
सप्तमीयज्ञबन्धौ यज्ञबन्ध्वोः यज्ञबन्धुषु

समास यज्ञबन्धु

अव्यय ॰यज्ञबन्धु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria