Declension table of ?yajñāvakīrṇa

Deva

MasculineSingularDualPlural
Nominativeyajñāvakīrṇaḥ yajñāvakīrṇau yajñāvakīrṇāḥ
Vocativeyajñāvakīrṇa yajñāvakīrṇau yajñāvakīrṇāḥ
Accusativeyajñāvakīrṇam yajñāvakīrṇau yajñāvakīrṇān
Instrumentalyajñāvakīrṇena yajñāvakīrṇābhyām yajñāvakīrṇaiḥ yajñāvakīrṇebhiḥ
Dativeyajñāvakīrṇāya yajñāvakīrṇābhyām yajñāvakīrṇebhyaḥ
Ablativeyajñāvakīrṇāt yajñāvakīrṇābhyām yajñāvakīrṇebhyaḥ
Genitiveyajñāvakīrṇasya yajñāvakīrṇayoḥ yajñāvakīrṇānām
Locativeyajñāvakīrṇe yajñāvakīrṇayoḥ yajñāvakīrṇeṣu

Compound yajñāvakīrṇa -

Adverb -yajñāvakīrṇam -yajñāvakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria