सुबन्तावली ?यज्ञावकीर्ण

Roma

पुमान्एकद्विबहु
प्रथमायज्ञावकीर्णः यज्ञावकीर्णौ यज्ञावकीर्णाः
सम्बोधनम्यज्ञावकीर्ण यज्ञावकीर्णौ यज्ञावकीर्णाः
द्वितीयायज्ञावकीर्णम् यज्ञावकीर्णौ यज्ञावकीर्णान्
तृतीयायज्ञावकीर्णेन यज्ञावकीर्णाभ्याम् यज्ञावकीर्णैः यज्ञावकीर्णेभिः
चतुर्थीयज्ञावकीर्णाय यज्ञावकीर्णाभ्याम् यज्ञावकीर्णेभ्यः
पञ्चमीयज्ञावकीर्णात् यज्ञावकीर्णाभ्याम् यज्ञावकीर्णेभ्यः
षष्ठीयज्ञावकीर्णस्य यज्ञावकीर्णयोः यज्ञावकीर्णानाम्
सप्तमीयज्ञावकीर्णे यज्ञावकीर्णयोः यज्ञावकीर्णेषु

समास यज्ञावकीर्ण

अव्यय ॰यज्ञावकीर्णम् ॰यज्ञावकीर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria