Declension table of ?yajurvedamantrasaṃhitāsukhabodhana

Deva

NeuterSingularDualPlural
Nominativeyajurvedamantrasaṃhitāsukhabodhanam yajurvedamantrasaṃhitāsukhabodhane yajurvedamantrasaṃhitāsukhabodhanāni
Vocativeyajurvedamantrasaṃhitāsukhabodhana yajurvedamantrasaṃhitāsukhabodhane yajurvedamantrasaṃhitāsukhabodhanāni
Accusativeyajurvedamantrasaṃhitāsukhabodhanam yajurvedamantrasaṃhitāsukhabodhane yajurvedamantrasaṃhitāsukhabodhanāni
Instrumentalyajurvedamantrasaṃhitāsukhabodhanena yajurvedamantrasaṃhitāsukhabodhanābhyām yajurvedamantrasaṃhitāsukhabodhanaiḥ
Dativeyajurvedamantrasaṃhitāsukhabodhanāya yajurvedamantrasaṃhitāsukhabodhanābhyām yajurvedamantrasaṃhitāsukhabodhanebhyaḥ
Ablativeyajurvedamantrasaṃhitāsukhabodhanāt yajurvedamantrasaṃhitāsukhabodhanābhyām yajurvedamantrasaṃhitāsukhabodhanebhyaḥ
Genitiveyajurvedamantrasaṃhitāsukhabodhanasya yajurvedamantrasaṃhitāsukhabodhanayoḥ yajurvedamantrasaṃhitāsukhabodhanānām
Locativeyajurvedamantrasaṃhitāsukhabodhane yajurvedamantrasaṃhitāsukhabodhanayoḥ yajurvedamantrasaṃhitāsukhabodhaneṣu

Compound yajurvedamantrasaṃhitāsukhabodhana -

Adverb -yajurvedamantrasaṃhitāsukhabodhanam -yajurvedamantrasaṃhitāsukhabodhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria