सुबन्तावली ?यजुर्वेदमन्त्रसंहितासुखबोधन

Roma

नपुंसकम्एकद्विबहु
प्रथमायजुर्वेदमन्त्रसंहितासुखबोधनम् यजुर्वेदमन्त्रसंहितासुखबोधने यजुर्वेदमन्त्रसंहितासुखबोधनानि
सम्बोधनम्यजुर्वेदमन्त्रसंहितासुखबोधन यजुर्वेदमन्त्रसंहितासुखबोधने यजुर्वेदमन्त्रसंहितासुखबोधनानि
द्वितीयायजुर्वेदमन्त्रसंहितासुखबोधनम् यजुर्वेदमन्त्रसंहितासुखबोधने यजुर्वेदमन्त्रसंहितासुखबोधनानि
तृतीयायजुर्वेदमन्त्रसंहितासुखबोधनेन यजुर्वेदमन्त्रसंहितासुखबोधनाभ्याम् यजुर्वेदमन्त्रसंहितासुखबोधनैः
चतुर्थीयजुर्वेदमन्त्रसंहितासुखबोधनाय यजुर्वेदमन्त्रसंहितासुखबोधनाभ्याम् यजुर्वेदमन्त्रसंहितासुखबोधनेभ्यः
पञ्चमीयजुर्वेदमन्त्रसंहितासुखबोधनात् यजुर्वेदमन्त्रसंहितासुखबोधनाभ्याम् यजुर्वेदमन्त्रसंहितासुखबोधनेभ्यः
षष्ठीयजुर्वेदमन्त्रसंहितासुखबोधनस्य यजुर्वेदमन्त्रसंहितासुखबोधनयोः यजुर्वेदमन्त्रसंहितासुखबोधनानाम्
सप्तमीयजुर्वेदमन्त्रसंहितासुखबोधने यजुर्वेदमन्त्रसंहितासुखबोधनयोः यजुर्वेदमन्त्रसंहितासुखबोधनेषु

समास यजुर्वेदमन्त्रसंहितासुखबोधन

अव्यय ॰यजुर्वेदमन्त्रसंहितासुखबोधनम् ॰यजुर्वेदमन्त्रसंहितासुखबोधनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria