Declension table of ?yajurvāṇīmantra

Deva

MasculineSingularDualPlural
Nominativeyajurvāṇīmantraḥ yajurvāṇīmantrau yajurvāṇīmantrāḥ
Vocativeyajurvāṇīmantra yajurvāṇīmantrau yajurvāṇīmantrāḥ
Accusativeyajurvāṇīmantram yajurvāṇīmantrau yajurvāṇīmantrān
Instrumentalyajurvāṇīmantreṇa yajurvāṇīmantrābhyām yajurvāṇīmantraiḥ yajurvāṇīmantrebhiḥ
Dativeyajurvāṇīmantrāya yajurvāṇīmantrābhyām yajurvāṇīmantrebhyaḥ
Ablativeyajurvāṇīmantrāt yajurvāṇīmantrābhyām yajurvāṇīmantrebhyaḥ
Genitiveyajurvāṇīmantrasya yajurvāṇīmantrayoḥ yajurvāṇīmantrāṇām
Locativeyajurvāṇīmantre yajurvāṇīmantrayoḥ yajurvāṇīmantreṣu

Compound yajurvāṇīmantra -

Adverb -yajurvāṇīmantram -yajurvāṇīmantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria