सुबन्तावली ?यजुर्वाणीमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमायजुर्वाणीमन्त्रः यजुर्वाणीमन्त्रौ यजुर्वाणीमन्त्राः
सम्बोधनम्यजुर्वाणीमन्त्र यजुर्वाणीमन्त्रौ यजुर्वाणीमन्त्राः
द्वितीयायजुर्वाणीमन्त्रम् यजुर्वाणीमन्त्रौ यजुर्वाणीमन्त्रान्
तृतीयायजुर्वाणीमन्त्रेण यजुर्वाणीमन्त्राभ्याम् यजुर्वाणीमन्त्रैः यजुर्वाणीमन्त्रेभिः
चतुर्थीयजुर्वाणीमन्त्राय यजुर्वाणीमन्त्राभ्याम् यजुर्वाणीमन्त्रेभ्यः
पञ्चमीयजुर्वाणीमन्त्रात् यजुर्वाणीमन्त्राभ्याम् यजुर्वाणीमन्त्रेभ्यः
षष्ठीयजुर्वाणीमन्त्रस्य यजुर्वाणीमन्त्रयोः यजुर्वाणीमन्त्राणाम्
सप्तमीयजुर्वाणीमन्त्रे यजुर्वाणीमन्त्रयोः यजुर्वाणीमन्त्रेषु

समास यजुर्वाणीमन्त्र

अव्यय ॰यजुर्वाणीमन्त्रम् ॰यजुर्वाणीमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria