Declension table of ?yajapraiṣa

Deva

MasculineSingularDualPlural
Nominativeyajapraiṣaḥ yajapraiṣau yajapraiṣāḥ
Vocativeyajapraiṣa yajapraiṣau yajapraiṣāḥ
Accusativeyajapraiṣam yajapraiṣau yajapraiṣān
Instrumentalyajapraiṣeṇa yajapraiṣābhyām yajapraiṣaiḥ yajapraiṣebhiḥ
Dativeyajapraiṣāya yajapraiṣābhyām yajapraiṣebhyaḥ
Ablativeyajapraiṣāt yajapraiṣābhyām yajapraiṣebhyaḥ
Genitiveyajapraiṣasya yajapraiṣayoḥ yajapraiṣāṇām
Locativeyajapraiṣe yajapraiṣayoḥ yajapraiṣeṣu

Compound yajapraiṣa -

Adverb -yajapraiṣam -yajapraiṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria