सुबन्तावली ?यजप्रैष

Roma

पुमान्एकद्विबहु
प्रथमायजप्रैषः यजप्रैषौ यजप्रैषाः
सम्बोधनम्यजप्रैष यजप्रैषौ यजप्रैषाः
द्वितीयायजप्रैषम् यजप्रैषौ यजप्रैषान्
तृतीयायजप्रैषेण यजप्रैषाभ्याम् यजप्रैषैः यजप्रैषेभिः
चतुर्थीयजप्रैषाय यजप्रैषाभ्याम् यजप्रैषेभ्यः
पञ्चमीयजप्रैषात् यजप्रैषाभ्याम् यजप्रैषेभ्यः
षष्ठीयजप्रैषस्य यजप्रैषयोः यजप्रैषाणाम्
सप्तमीयजप्रैषे यजप्रैषयोः यजप्रैषेषु

समास यजप्रैष

अव्यय ॰यजप्रैषम् ॰यजप्रैषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria