Declension table of yadartha

Deva

NeuterSingularDualPlural
Nominativeyadartham yadarthe yadarthāni
Vocativeyadartha yadarthe yadarthāni
Accusativeyadartham yadarthe yadarthāni
Instrumentalyadarthena yadarthābhyām yadarthaiḥ
Dativeyadarthāya yadarthābhyām yadarthebhyaḥ
Ablativeyadarthāt yadarthābhyām yadarthebhyaḥ
Genitiveyadarthasya yadarthayoḥ yadarthānām
Locativeyadarthe yadarthayoḥ yadartheṣu

Compound yadartha -

Adverb -yadartham -yadarthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria