Declension table of yadṛcchaśabdaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | yadṛcchaśabdaḥ | yadṛcchaśabdau | yadṛcchaśabdāḥ |
Vocative | yadṛcchaśabda | yadṛcchaśabdau | yadṛcchaśabdāḥ |
Accusative | yadṛcchaśabdam | yadṛcchaśabdau | yadṛcchaśabdān |
Instrumental | yadṛcchaśabdena | yadṛcchaśabdābhyām | yadṛcchaśabdaiḥ |
Dative | yadṛcchaśabdāya | yadṛcchaśabdābhyām | yadṛcchaśabdebhyaḥ |
Ablative | yadṛcchaśabdāt | yadṛcchaśabdābhyām | yadṛcchaśabdebhyaḥ |
Genitive | yadṛcchaśabdasya | yadṛcchaśabdayoḥ | yadṛcchaśabdānām |
Locative | yadṛcchaśabde | yadṛcchaśabdayoḥ | yadṛcchaśabdeṣu |