सुबन्तावली ?यदृच्छशब्द

Roma

पुमान्एकद्विबहु
प्रथमायदृच्छशब्दः यदृच्छशब्दौ यदृच्छशब्दाः
सम्बोधनम्यदृच्छशब्द यदृच्छशब्दौ यदृच्छशब्दाः
द्वितीयायदृच्छशब्दम् यदृच्छशब्दौ यदृच्छशब्दान्
तृतीयायदृच्छशब्देन यदृच्छशब्दाभ्याम् यदृच्छशब्दैः यदृच्छशब्देभिः
चतुर्थीयदृच्छशब्दाय यदृच्छशब्दाभ्याम् यदृच्छशब्देभ्यः
पञ्चमीयदृच्छशब्दात् यदृच्छशब्दाभ्याम् यदृच्छशब्देभ्यः
षष्ठीयदृच्छशब्दस्य यदृच्छशब्दयोः यदृच्छशब्दानाम्
सप्तमीयदृच्छशब्दे यदृच्छशब्दयोः यदृच्छशब्देषु

समास यदृच्छशब्द

अव्यय ॰यदृच्छशब्दम् ॰यदृच्छशब्दात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria