Declension table of yadṛccha

Deva

NeuterSingularDualPlural
Nominativeyadṛccham yadṛcche yadṛcchāni
Vocativeyadṛccha yadṛcche yadṛcchāni
Accusativeyadṛccham yadṛcche yadṛcchāni
Instrumentalyadṛcchena yadṛcchābhyām yadṛcchaiḥ
Dativeyadṛcchāya yadṛcchābhyām yadṛcchebhyaḥ
Ablativeyadṛcchāt yadṛcchābhyām yadṛcchebhyaḥ
Genitiveyadṛcchasya yadṛcchayoḥ yadṛcchānām
Locativeyadṛcche yadṛcchayoḥ yadṛccheṣu

Compound yadṛccha -

Adverb -yadṛccham -yadṛcchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria