Declension table of yadṛccha

Deva

MasculineSingularDualPlural
Nominativeyadṛcchaḥ yadṛcchau yadṛcchāḥ
Vocativeyadṛccha yadṛcchau yadṛcchāḥ
Accusativeyadṛccham yadṛcchau yadṛcchān
Instrumentalyadṛcchena yadṛcchābhyām yadṛcchaiḥ yadṛcchebhiḥ
Dativeyadṛcchāya yadṛcchābhyām yadṛcchebhyaḥ
Ablativeyadṛcchāt yadṛcchābhyām yadṛcchebhyaḥ
Genitiveyadṛcchasya yadṛcchayoḥ yadṛcchānām
Locativeyadṛcche yadṛcchayoḥ yadṛccheṣu

Compound yadṛccha -

Adverb -yadṛccham -yadṛcchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria