Declension table of ?yāvatpramāṇa

Deva

MasculineSingularDualPlural
Nominativeyāvatpramāṇaḥ yāvatpramāṇau yāvatpramāṇāḥ
Vocativeyāvatpramāṇa yāvatpramāṇau yāvatpramāṇāḥ
Accusativeyāvatpramāṇam yāvatpramāṇau yāvatpramāṇān
Instrumentalyāvatpramāṇena yāvatpramāṇābhyām yāvatpramāṇaiḥ yāvatpramāṇebhiḥ
Dativeyāvatpramāṇāya yāvatpramāṇābhyām yāvatpramāṇebhyaḥ
Ablativeyāvatpramāṇāt yāvatpramāṇābhyām yāvatpramāṇebhyaḥ
Genitiveyāvatpramāṇasya yāvatpramāṇayoḥ yāvatpramāṇānām
Locativeyāvatpramāṇe yāvatpramāṇayoḥ yāvatpramāṇeṣu

Compound yāvatpramāṇa -

Adverb -yāvatpramāṇam -yāvatpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria