सुबन्तावली ?यावत्प्रमाण

Roma

पुमान्एकद्विबहु
प्रथमायावत्प्रमाणः यावत्प्रमाणौ यावत्प्रमाणाः
सम्बोधनम्यावत्प्रमाण यावत्प्रमाणौ यावत्प्रमाणाः
द्वितीयायावत्प्रमाणम् यावत्प्रमाणौ यावत्प्रमाणान्
तृतीयायावत्प्रमाणेन यावत्प्रमाणाभ्याम् यावत्प्रमाणैः यावत्प्रमाणेभिः
चतुर्थीयावत्प्रमाणाय यावत्प्रमाणाभ्याम् यावत्प्रमाणेभ्यः
पञ्चमीयावत्प्रमाणात् यावत्प्रमाणाभ्याम् यावत्प्रमाणेभ्यः
षष्ठीयावत्प्रमाणस्य यावत्प्रमाणयोः यावत्प्रमाणानाम्
सप्तमीयावत्प्रमाणे यावत्प्रमाणयोः यावत्प्रमाणेषु

समास यावत्प्रमाण

अव्यय ॰यावत्प्रमाणम् ॰यावत्प्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria