Declension table of yāvat

Deva

MasculineSingularDualPlural
Nominativeyāvān yāvantau yāvantaḥ
Vocativeyāvan yāvantau yāvantaḥ
Accusativeyāvantam yāvantau yāvataḥ
Instrumentalyāvatā yāvadbhyām yāvadbhiḥ
Dativeyāvate yāvadbhyām yāvadbhyaḥ
Ablativeyāvataḥ yāvadbhyām yāvadbhyaḥ
Genitiveyāvataḥ yāvatoḥ yāvatām
Locativeyāvati yāvatoḥ yāvatsu

Compound yāvat -

Adverb -yāvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria