Declension table of yāvanāla

Deva

MasculineSingularDualPlural
Nominativeyāvanālaḥ yāvanālau yāvanālāḥ
Vocativeyāvanāla yāvanālau yāvanālāḥ
Accusativeyāvanālam yāvanālau yāvanālān
Instrumentalyāvanālena yāvanālābhyām yāvanālaiḥ yāvanālebhiḥ
Dativeyāvanālāya yāvanālābhyām yāvanālebhyaḥ
Ablativeyāvanālāt yāvanālābhyām yāvanālebhyaḥ
Genitiveyāvanālasya yāvanālayoḥ yāvanālānām
Locativeyāvanāle yāvanālayoḥ yāvanāleṣu

Compound yāvanāla -

Adverb -yāvanālam -yāvanālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria