Declension table of ?yāvakakṛcchra

Deva

MasculineSingularDualPlural
Nominativeyāvakakṛcchraḥ yāvakakṛcchrau yāvakakṛcchrāḥ
Vocativeyāvakakṛcchra yāvakakṛcchrau yāvakakṛcchrāḥ
Accusativeyāvakakṛcchram yāvakakṛcchrau yāvakakṛcchrān
Instrumentalyāvakakṛcchreṇa yāvakakṛcchrābhyām yāvakakṛcchraiḥ yāvakakṛcchrebhiḥ
Dativeyāvakakṛcchrāya yāvakakṛcchrābhyām yāvakakṛcchrebhyaḥ
Ablativeyāvakakṛcchrāt yāvakakṛcchrābhyām yāvakakṛcchrebhyaḥ
Genitiveyāvakakṛcchrasya yāvakakṛcchrayoḥ yāvakakṛcchrāṇām
Locativeyāvakakṛcchre yāvakakṛcchrayoḥ yāvakakṛcchreṣu

Compound yāvakakṛcchra -

Adverb -yāvakakṛcchram -yāvakakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria