सुबन्तावली ?यावककृच्छ्र

Roma

पुमान्एकद्विबहु
प्रथमायावककृच्छ्रः यावककृच्छ्रौ यावककृच्छ्राः
सम्बोधनम्यावककृच्छ्र यावककृच्छ्रौ यावककृच्छ्राः
द्वितीयायावककृच्छ्रम् यावककृच्छ्रौ यावककृच्छ्रान्
तृतीयायावककृच्छ्रेण यावककृच्छ्राभ्याम् यावककृच्छ्रैः यावककृच्छ्रेभिः
चतुर्थीयावककृच्छ्राय यावककृच्छ्राभ्याम् यावककृच्छ्रेभ्यः
पञ्चमीयावककृच्छ्रात् यावककृच्छ्राभ्याम् यावककृच्छ्रेभ्यः
षष्ठीयावककृच्छ्रस्य यावककृच्छ्रयोः यावककृच्छ्राणाम्
सप्तमीयावककृच्छ्रे यावककृच्छ्रयोः यावककृच्छ्रेषु

समास यावककृच्छ्र

अव्यय ॰यावककृच्छ्रम् ॰यावककृच्छ्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria