Declension table of ?yāvadviṃśati_ā

Deva

FeminineSingularDualPlural
Nominativeyāvadviṃśati_ā yāvadviṃśati_e yāvadviṃśati_āḥ
Vocativeyāvadviṃśati_e yāvadviṃśati_e yāvadviṃśati_āḥ
Accusativeyāvadviṃśati_ām yāvadviṃśati_e yāvadviṃśati_āḥ
Instrumentalyāvadviṃśati_ayā yāvadviṃśati_ābhyām yāvadviṃśati_ābhiḥ
Dativeyāvadviṃśati_āyai yāvadviṃśati_ābhyām yāvadviṃśati_ābhyaḥ
Ablativeyāvadviṃśati_āyāḥ yāvadviṃśati_ābhyām yāvadviṃśati_ābhyaḥ
Genitiveyāvadviṃśati_āyāḥ yāvadviṃśati_ayoḥ yāvadviṃśati_ānām
Locativeyāvadviṃśati_āyām yāvadviṃśati_ayoḥ yāvadviṃśati_āsu

Adverb -yāvadviṃśati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria