सुबन्तावली ?यावद्विंशति आ

Roma

स्त्रीएकद्विबहु
प्रथमायावद्विंशति आ यावद्विंशति ए यावद्विंशति आः
सम्बोधनम्यावद्विंशति ए यावद्विंशति ए यावद्विंशति आः
द्वितीयायावद्विंशति आम् यावद्विंशति ए यावद्विंशति आः
तृतीयायावद्विंशति अया यावद्विंशति आभ्याम् यावद्विंशति आभिः
चतुर्थीयावद्विंशति आयै यावद्विंशति आभ्याम् यावद्विंशति आभ्यः
पञ्चमीयावद्विंशति आयाः यावद्विंशति आभ्याम् यावद्विंशति आभ्यः
षष्ठीयावद्विंशति आयाः यावद्विंशति अयोः यावद्विंशति आनाम्
सप्तमीयावद्विंशति आयाम् यावद्विंशति अयोः यावद्विंशति आसु

अव्यय ॰यावद्विंशति अम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria