Declension table of ?yāvacchreṣṭha

Deva

MasculineSingularDualPlural
Nominativeyāvacchreṣṭhaḥ yāvacchreṣṭhau yāvacchreṣṭhāḥ
Vocativeyāvacchreṣṭha yāvacchreṣṭhau yāvacchreṣṭhāḥ
Accusativeyāvacchreṣṭham yāvacchreṣṭhau yāvacchreṣṭhān
Instrumentalyāvacchreṣṭhena yāvacchreṣṭhābhyām yāvacchreṣṭhaiḥ yāvacchreṣṭhebhiḥ
Dativeyāvacchreṣṭhāya yāvacchreṣṭhābhyām yāvacchreṣṭhebhyaḥ
Ablativeyāvacchreṣṭhāt yāvacchreṣṭhābhyām yāvacchreṣṭhebhyaḥ
Genitiveyāvacchreṣṭhasya yāvacchreṣṭhayoḥ yāvacchreṣṭhānām
Locativeyāvacchreṣṭhe yāvacchreṣṭhayoḥ yāvacchreṣṭheṣu

Compound yāvacchreṣṭha -

Adverb -yāvacchreṣṭham -yāvacchreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria