सुबन्तावली ?यावच्छ्रेष्ठ

Roma

पुमान्एकद्विबहु
प्रथमायावच्छ्रेष्ठः यावच्छ्रेष्ठौ यावच्छ्रेष्ठाः
सम्बोधनम्यावच्छ्रेष्ठ यावच्छ्रेष्ठौ यावच्छ्रेष्ठाः
द्वितीयायावच्छ्रेष्ठम् यावच्छ्रेष्ठौ यावच्छ्रेष्ठान्
तृतीयायावच्छ्रेष्ठेन यावच्छ्रेष्ठाभ्याम् यावच्छ्रेष्ठैः यावच्छ्रेष्ठेभिः
चतुर्थीयावच्छ्रेष्ठाय यावच्छ्रेष्ठाभ्याम् यावच्छ्रेष्ठेभ्यः
पञ्चमीयावच्छ्रेष्ठात् यावच्छ्रेष्ठाभ्याम् यावच्छ्रेष्ठेभ्यः
षष्ठीयावच्छ्रेष्ठस्य यावच्छ्रेष्ठयोः यावच्छ्रेष्ठानाम्
सप्तमीयावच्छ्रेष्ठे यावच्छ्रेष्ठयोः यावच्छ्रेष्ठेषु

समास यावच्छ्रेष्ठ

अव्यय ॰यावच्छ्रेष्ठम् ॰यावच्छ्रेष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria