Declension table of ?yātudhānapreṣita

Deva

MasculineSingularDualPlural
Nominativeyātudhānapreṣitaḥ yātudhānapreṣitau yātudhānapreṣitāḥ
Vocativeyātudhānapreṣita yātudhānapreṣitau yātudhānapreṣitāḥ
Accusativeyātudhānapreṣitam yātudhānapreṣitau yātudhānapreṣitān
Instrumentalyātudhānapreṣitena yātudhānapreṣitābhyām yātudhānapreṣitaiḥ yātudhānapreṣitebhiḥ
Dativeyātudhānapreṣitāya yātudhānapreṣitābhyām yātudhānapreṣitebhyaḥ
Ablativeyātudhānapreṣitāt yātudhānapreṣitābhyām yātudhānapreṣitebhyaḥ
Genitiveyātudhānapreṣitasya yātudhānapreṣitayoḥ yātudhānapreṣitānām
Locativeyātudhānapreṣite yātudhānapreṣitayoḥ yātudhānapreṣiteṣu

Compound yātudhānapreṣita -

Adverb -yātudhānapreṣitam -yātudhānapreṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria