सुबन्तावली ?यातुधानप्रेषित

Roma

पुमान्एकद्विबहु
प्रथमायातुधानप्रेषितः यातुधानप्रेषितौ यातुधानप्रेषिताः
सम्बोधनम्यातुधानप्रेषित यातुधानप्रेषितौ यातुधानप्रेषिताः
द्वितीयायातुधानप्रेषितम् यातुधानप्रेषितौ यातुधानप्रेषितान्
तृतीयायातुधानप्रेषितेन यातुधानप्रेषिताभ्याम् यातुधानप्रेषितैः यातुधानप्रेषितेभिः
चतुर्थीयातुधानप्रेषिताय यातुधानप्रेषिताभ्याम् यातुधानप्रेषितेभ्यः
पञ्चमीयातुधानप्रेषितात् यातुधानप्रेषिताभ्याम् यातुधानप्रेषितेभ्यः
षष्ठीयातुधानप्रेषितस्य यातुधानप्रेषितयोः यातुधानप्रेषितानाम्
सप्तमीयातुधानप्रेषिते यातुधानप्रेषितयोः यातुधानप्रेषितेषु

समास यातुधानप्रेषित

अव्यय ॰यातुधानप्रेषितम् ॰यातुधानप्रेषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria