Declension table of yāmala

Deva

NeuterSingularDualPlural
Nominativeyāmalam yāmale yāmalāni
Vocativeyāmala yāmale yāmalāni
Accusativeyāmalam yāmale yāmalāni
Instrumentalyāmalena yāmalābhyām yāmalaiḥ
Dativeyāmalāya yāmalābhyām yāmalebhyaḥ
Ablativeyāmalāt yāmalābhyām yāmalebhyaḥ
Genitiveyāmalasya yāmalayoḥ yāmalānām
Locativeyāmale yāmalayoḥ yāmaleṣu

Compound yāmala -

Adverb -yāmalam -yāmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria