Declension table of ?yājñikyupaniṣad

Deva

FeminineSingularDualPlural
Nominativeyājñikyupaniṣat yājñikyupaniṣadau yājñikyupaniṣadaḥ
Vocativeyājñikyupaniṣat yājñikyupaniṣadau yājñikyupaniṣadaḥ
Accusativeyājñikyupaniṣadam yājñikyupaniṣadau yājñikyupaniṣadaḥ
Instrumentalyājñikyupaniṣadā yājñikyupaniṣadbhyām yājñikyupaniṣadbhiḥ
Dativeyājñikyupaniṣade yājñikyupaniṣadbhyām yājñikyupaniṣadbhyaḥ
Ablativeyājñikyupaniṣadaḥ yājñikyupaniṣadbhyām yājñikyupaniṣadbhyaḥ
Genitiveyājñikyupaniṣadaḥ yājñikyupaniṣadoḥ yājñikyupaniṣadām
Locativeyājñikyupaniṣadi yājñikyupaniṣadoḥ yājñikyupaniṣatsu

Compound yājñikyupaniṣat -

Adverb -yājñikyupaniṣat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria